शिक्षकाणां समग्रगुणवत्ताप्रबन्धनपरकवृत्तिविकासोपायाः

Authors(1) :-डॉ. विजय कुमार दाधीचः

लेखेऽस्मिन् शिक्षणवृत्त्याः विकाससम्बन्धितान् वर्तमानान् यथार्थसन्दर्भान् च स्पष्टयितुं प्रयासः कृतः। यस्मिन् शिक्षकाणां वृत्तिविकासस्य तात्पर्य-पार्श्व-मार्गानुभवजनितावलोकनरूपाः निष्कर्षात्मकविश्लेषणसदृशाः पक्षाः सम्मेलिताः। एतेषां पक्षाणां विवेचनेन स्पष्टं भवति यत् शिक्षणवृत्तौ अधिकांशनिवेशः शिक्षकाणां जीविकायाः प्रारम्भे एव कृतः। शिक्षा एवं शिक्षायाः सन्दर्भितोत्पादः शिक्षकाणां गुणवत्तायाः पृथक् कथं भवितुं शक्नोति? अतः शिक्षा तथा शिक्षाजगती वृत्तिविषयकं जनजागरणम्, वर्तमाने परिवर्त्यमाने गत्यात्मकयुगे च महदावश्यकं वर्तते। शिक्षकाणां जीविकाविषयकविकासदशां बोधनस्य एष एकः प्रयासोऽस्ति। यः कोऽपि एवं मन्यते यत् शिक्षकाणां जीविकाविषयकविकासस्य धारणा केवलं घटनामात्रमेव नास्ति, अपितु एकः महत्त्वगामी प्रक्रमः अस्ति। यः शिक्षकाणां ज्ञानेन, कौशलेन, अभिवृत्त्या एवं विकासेन सह तेषां प्रवृत्तीः एवं व्यवहारान् समसामयिकतायाः पटले प्रतिबध्नाति।

Authors and Affiliations

डॉ. विजय कुमार दाधीचः
सहायकाचार्यः, (शिक्षाशास्त्रम्), केन्द्रीयसंस्कृतविश्वविद्यालयः, जयपुरपरिसरः, जयपुरम्।

शिक्षकः, शिक्षणवृत्तिः, वृत्तिकविकासस्य राजमार्गाः।

  1. अग्रवाल, वाई. (2001), क्वालिटी कंसर्नस इन प्राईमरी एजुकेशन इन इंडिया:वेयर इज द प्रोब्लम, नई दिल्ली, न्यूपा।
  2. एन.सी.टी.ई. (2009) नेशनल करिकुलम फॉर टीचर एजुकेशन, टूवार्डस् ए हृयूमेन एण्ड प्रोफेशन टीचर, र्नइ दिल्ली।
  3. कुमार, सुरेंद्र. 2004. प्राथमिक स्तर पर शिक्षामित्रों एवं नियमित शिक्षकों की शिक्षण दक्षता का अध्ययन, रिसर्चेज एण्ड स्टडीज, शिक्षाशास्त्र विभाग, इलाहाबाद विश्वविद्यालय, इलाहाबाद।
  4. शुक्ला इन्दिरा (2008), बरनोट एण्ड स्ट्रेस एमंग सेकेण्डरी स्कूल टीचर्स इन रिलेशन टू देयर टीचर इफेक्टिवनेस, ई जर्नल ऑफ आल इण्डिया, एसोशियेशन फोर एजुकेशन रीसर्च (इ.जे.ए.आई.ए.इ.आर.) वॉल्यूम 20।
  5. सुखियां, एस.पी. - शैक्षिक प्रशासन, प्रबन्धन, अग्रवाल पब्लिककेशन्स, आगरा।
  6. सिंह, माया शंकर - अध्यापक शिक्षा की चुनौतियाँ आर.लाल. बुक डिपो, मेरठ।
  7. गुप्ता, एस.पी.- भारतीय शिक्षा का इतिहास, विकास एवं समस्यायें, शारदा पुस्तक भवन,इलहाबाद।

Publication Details

Published in : Volume 5 | Issue 6 | November-December 2022
Date of Publication : 2022-11-06
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 65-70
Manuscript Number : GISRRJ32469
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. विजय कुमार दाधीचः , "शिक्षकाणां समग्रगुणवत्ताप्रबन्धनपरकवृत्तिविकासोपायाः", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 5, Issue 6, pp.65-70, November-December.2022
URL : https://gisrrj.com/GISRRJ32469

Article Preview