संस्कृत साहित्ये हिमालयस्य भारतीयसभ्यतायां सांस्कृतिकस्वरूपम्

Authors(1) :-डॉ. सीता राम शर्मा

भारतीयसभ्यतायां संस्कृतभाषायाः साहित्यस्य च विशिष्टपरम्परा वर्तते, यस्याः प्रतिष्ठा सामाजिकसांस्कृतिकधार्मिकपक्षेष्वपि दृग्गोचरी भवति । नदीवनसरोवर- पर्वतादिभिः सह मानवसभ्यतायाः संस्कृत्याश्च सम्बन्धः आदिकालतः वर्तते । भारतीयसंस्कृत्याम् हिमालयः रक्षकरूपेण अभिहितः । हिमालयस्य अङ्केऽव भारतीयसभ्यता-संस्कृति - आध्यात्मञ्चादीनां बीजं सन्निहितोऽस्ति । देवभूमि - हिमालयस्य बहुषु आश्रमेषु तपोवनेषु च ऋषिभिकृततपमाध्यमेन भारतीयसंस्कृतिः सुसमृद्धा सुसमपन्ना च जाता। भारतीयसमाजाय अयम् अलौकिकप्रेरणायाः धार्मिकतायाः आध्यात्मिकतायाश्च केन्द्रम् । भारतीयसंस्कृत्याः प्रादुर्भावे, तस्याः विकासे च हिमालयसंस्कृत्याः विशिष्टं महत्त्वं वर्तते । एकस्मिन् पक्षे एषा प्राकृतिकसौन्दर्ये जनमानसं प्रभावयति, अपरपक्षे ज्ञानतपाध्यात्मिकवैभवेष्वपि स्वकीया विशिष्टता उपस्थापयति। हिमालयः भारतस्य भौगोलिक विस्तारं रेखाङ्कितं कुर्वन् सति सांस्कृतिकबोध मपि परिभाषयति। भारतस्य सांस्कृतिकजीवनदर्शनं उपस्थापयितुं हिमालयस्य अपूर्वा महत्ता। गगनचुम्बितोतुङ्गशृङ्गहिमालयोऽयं सृष्ट्या : उच्चतायाः विशालतायाश्च द्योतकः । अत एषः मानवस्य अहङ्कारदर्पयोः खण्डकः । अतः हिमालयः भारतस्य आध्यात्मिक-भौतिक-सांस्कृतिकप्रगत्याः प्रकाशस्तम्भ इति

Authors and Affiliations

डॉ. सीता राम शर्मा
प्रोफेसर (साहित्य) राजकीय धुलेश्वर आचार्य, (पी.जी. संस्कृत महाविद्यालय, मनोहरपुर, जयपुर), भारत।

हिमालयः, संस्कृति:, देवभूमिः, सभ्यता, आध्यात्मिकता, प्राकृतिकसौन्दर्यम्. भारतवर्षम्

  1. अथर्ववेद का सुबोधभाष्य. दामोदरसातवलेकरः पारडी : स्वाध्यायमण्डलम्, 1938. अग्रवाल, वासुदेवशरणः. मार्कण्डेयपुराण का सांस्कृतिक अध्ययन. इलाहाबाद : हिन्दुस्तानी अकेडमी, 1961.
  2. अभिज्ञानशाकुन्तलम्, (अनु०) बाबूराम त्रिपाठी. आगराः रतनप्रकाशनम्, 1989. ऋग्वेद संहिता, पूनाः वैदिक संशोधन मंडल, 1972.
  3. ऋतुसंहार. कालिदासः (व्या० ) रांगेयराघवः. दिल्लीः आत्माराम एण्ड संस, 1973.
  4. कालिदास ग्रन्थावली. ( व्या० ) पण्डित रामतेजशास्त्री. (सं०) ब्रह्मानन्द त्रिपाठी, वाराणसीः चौखम्बासुरभारतीप्रकाशनम्, 2014.
  5. किरातार्जुनीयम्. भारवि. ( व्या० ) बदरीनारायण मिश्र वाराणसी : चौखम्बा- सुरभारतीप्रकाशनम्, 2012.
  6. कुमारसम्भवम्. कालिदास : ( व्या० ) कृष्णमणि त्रिपाठी. वाराणसी: चौखम्बासुरभारतीप्रकाशनम्, 2011.
  7. कुमार, कृष्ण. प्राचीन भारत का भौगोलिक परिवेश. हरिद्वार : मयंक प्रकाशनम्, 2004.
  8. काण्डपाल, भवानीदत्तः कुमाऊँनी का संस्कृतमूलक व्याकरण, भाषा विज्ञान एवं साहित्य. हरिद्वार: उत्तराखण्ड संस्कृत अकादमी, 2007.
  9. चातक, गोविन्दः भारतीय लोकसंस्कृति का सन्दर्भ, मध्य हिमालय, नई दिल्ली: तक्षशिलाप्रकाशनम्, 1990.
  10. मेघदूतम्. कालिदास : ( व्या० ) दयाशंकरशास्त्री. वाराणसी : चौखम्बासुरभारती- प्रकाशनम्, 2014.

Publication Details

Published in : Volume 4 | Issue 1 | January-February 2021
Date of Publication : 2021-02-28
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 136-140
Manuscript Number : GISRRJ120352
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. सीता राम शर्मा, "संस्कृत साहित्ये हिमालयस्य भारतीयसभ्यतायां सांस्कृतिकस्वरूपम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 1, pp.136-140, January-February.2021
URL : https://gisrrj.com/GISRRJ120352

Article Preview