सात्त्विकपुराणान्तर्गतविष्णुपुराणे अष्टाङ्गयोगपर्यालोचनम्

Authors(1) :-कोन्डूरु हरिबाबु

मनः एव कारणं विषये आसक्तं मनः बन्धाय कल्पते विषयात् निष्क्रान्तं मुक्तये भवति । प्राणिनः आत्मानं भवबन्धेश्यः मोचयितुं इच्छा स्वयं जाता भवेत् एवं मोचन, मोचनेच्छा इति द्वयं यदा समान कर्तुकं भवति तदेव मुमुक्षशब्दः सार्थको भवति । प्रथमं योगासक्तः योग युक् इति लब्धब्रह्मज्ञानः विनिष्पन्न समाधिः इति व्यवहृतो भवति । कदाचित् जातवैराग्यस्यापि विघ्नान्तरायैः योगः भग्नो भवति तथापि युञ्जानस्य योगः जन्मान्तर साध्यः भवति ।

यद्धन्तरायदोषेण दूष्यते चास्य मानसम् ।

जन्मान्तरैरभ्यसतो मुक्तिः पूर्वस्य जायते ॥

Authors and Affiliations

कोन्डूरु हरिबाबु
शोधच्छात्रः,सांख्ययोग विभागः,राष्ट्रीयसंस्कृतविश्वविद्यालयः, तिरुपतिः।

पुराणम् , योगः, पतङ्जलि, मोक्षः, योगाङ्गानां, ईश्वरः, यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यान, समाधिः।

  1. विष्णुपुराणम् गौरख्पूर्-गीताप्रेस्-2008.
  2. पातञ्जलयोगदर्शनम्- समाधिपादः।
  3. योगयाज्ञवल्क्यसंहिता। अनुवादः देवरकोंड शेषगिरिनावः-विज्ञामन्जूषा-2012.
  4. हठरत्नावली –श्रीनिवासः ।
  5. श्रीमद्भागवतम्।
  6. पुराणपर्यालोचनम् - चौखम्बा सुरभारती प्रकाशन – 2006
  7. पुराणविमर्शः - बलदेवोपाध्यायः चौखम्बा संस्कृतप्रतिष्ठानम् - 1980
  8. पुराणेतिहासयोः सांख्ययोगदर्शनविमर्शः -श्रीकृष्णमणित्रिपाठी- सम्पूर्णानन्द संस्कृत - विश्वविद्यालयः

Publication Details

Published in : Volume 7 | Issue 1 | January-February 2024
Date of Publication : 2024-01-15
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 69-75
Manuscript Number : GISRRJ124718
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

कोन्डूरु हरिबाबु , "सात्त्विकपुराणान्तर्गतविष्णुपुराणे अष्टाङ्गयोगपर्यालोचनम्", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 7, Issue 1, pp.69-75, January-February.2024
URL : https://gisrrj.com/GISRRJ124718

Article Preview