Manuscript Number : GISRRJ124718
सात्त्विकपुराणान्तर्गतविष्णुपुराणे अष्टाङ्गयोगपर्यालोचनम्
Authors(1) :-कोन्डूरु हरिबाबु
मनः एव कारणं विषये आसक्तं मनः बन्धाय कल्पते विषयात् निष्क्रान्तं मुक्तये भवति । प्राणिनः आत्मानं भवबन्धेश्यः मोचयितुं इच्छा स्वयं जाता भवेत् एवं मोचन, मोचनेच्छा इति द्वयं यदा समान कर्तुकं भवति तदेव मुमुक्षशब्दः सार्थको भवति । प्रथमं योगासक्तः योग युक् इति लब्धब्रह्मज्ञानः विनिष्पन्न समाधिः इति व्यवहृतो भवति । कदाचित् जातवैराग्यस्यापि विघ्नान्तरायैः योगः भग्नो भवति तथापि युञ्जानस्य योगः जन्मान्तर साध्यः भवति । यद्धन्तरायदोषेण दूष्यते चास्य मानसम् । जन्मान्तरैरभ्यसतो मुक्तिः पूर्वस्य जायते ॥
कोन्डूरु हरिबाबु
पुराणम् , योगः, पतङ्जलि, मोक्षः, योगाङ्गानां, ईश्वरः, यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यान, समाधिः। Publication Details Published in : Volume 7 | Issue 1 | January-February 2024 Article Preview
शोधच्छात्रः,सांख्ययोग विभागः,राष्ट्रीयसंस्कृतविश्वविद्यालयः, तिरुपतिः।
Date of Publication : 2024-01-15
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 69-75
Manuscript Number : GISRRJ124718
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ124718