संस्कृतभाषाशिक्षणे अभिनयविधे: प्रासङ्गिकता

Authors(1) :-डा. इक्कुर्ति वेङ्कटेश्वर्लु

संस्कृतभाषाधिगविकासाय नैका: विधिय: वर्तन्ते परन्तु विधिरयं प्रतिपदस्य संकेतं करोतीति कारणेण मातृभाषाविधे: सामान: भवति। अपि च अयं विधिः कक्ष्यायां छात्रान्। अतः अधिगमे अस्य प्रभावः भवतीति निश्चप्रचम्। अतः संस्कृताध्यापका: प्राथमिकमाध्यमिककक्षासु संस्कृतकक्ष्याशिक्षणे अवश्यं एनं विधिम् उपयुञ्जे तेन संस्कृताधिगम: सुष्ठु जायेतेति शोधकर्तु: आशय: वर्तते।

Authors and Affiliations

डा. इक्कुर्ति वेङ्कटेश्वर्लु
सहायकाचार्य:, शिक्षाविभाग:, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालय:, नवदेहली।

संस्कृतभाषा, अभिनयविधिः, भाषाशिक्षणः, अधिगमः, संस्कृताधिगम: ।

  1. आपस्तम्बगृह्यसूत्रम् - लक्ष्मीनरसिंहाचार्यः, गायत्री प्रकाशनम्, हैदराबाद्.
  2. आपस्तम्बधर्मसूत्रम् - श्री हरिदत्तमिश्रः, चौखम्भा संस्कृत संस्थान, वारणासि,1999.
  3. आपस्तम्बीयं श्रौतसूत्रम् - श्रीनिवासगोपालाचार्य, R.I.,Mysore, 1953.
  4. ईशादि नौ उपनिषद् - गीताप्रेस्, गोरखपूर्.
  5. प्राचीनभारत की शिक्षा पद्धति - डा.कृष्णकुमार, मयंक प्रकाशन, हरिद्वार, 1999.
  6. वेदों मे समाजशास्त्र अर्थशास्त्र और शिक्षाशास्त्र - डा.कपिलदेव द्विवेदी, विश्वभारती अनुसन्धान परिषद, ज्ञानपुर.
  7. वैदिकशिक्षापद्धतिः - डा.भाष्यकरमिश्रः, महर्षिसान्दीपनि राष्ट्रियवेदविद्याप्रतिष्ठानम्,उज्ययिनि, 2003.
  8. Ancient learning system - Prof. V. Muralidhara Sharma, Professor of Education, R.s.v.p., Tirupati.
  9. संस्कृतशिक्षणम् - डा.उदय शङ्कर झा, चौखम्बासुरभारती प्रकाशनम्, वारणासि.
  10. साहित्यशिक्षणविधयः - डा.एन् लता, आर्.यस्.वि.पि., तिरुपति, 2007.
  11. Bhawna mishra - Teaching learning process and Child Developement; Mohit Publications, New Delhi, 2000.

Publication Details

Published in : Volume 7 | Issue 1 | January-February 2024
Date of Publication : 2024-01-15
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 95-99
Manuscript Number : GISRRJ124722
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डा. इक्कुर्ति वेङ्कटेश्वर्लु, "संस्कृतभाषाशिक्षणे अभिनयविधे: प्रासङ्गिकता ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 7, Issue 1, pp.95-99, January-February.2024
URL : https://gisrrj.com/GISRRJ124722

Article Preview