Manuscript Number : GISRRJ124722
संस्कृतभाषाशिक्षणे अभिनयविधे: प्रासङ्गिकता
Authors(1) :-डा. इक्कुर्ति वेङ्कटेश्वर्लु संस्कृतभाषाधिगविकासाय नैका: विधिय: वर्तन्ते परन्तु विधिरयं प्रतिपदस्य संकेतं करोतीति कारणेण मातृभाषाविधे: सामान: भवति। अपि च अयं विधिः कक्ष्यायां छात्रान्। अतः अधिगमे अस्य प्रभावः भवतीति निश्चप्रचम्। अतः संस्कृताध्यापका: प्राथमिकमाध्यमिककक्षासु संस्कृतकक्ष्याशिक्षणे अवश्यं एनं विधिम् उपयुञ्जे तेन संस्कृताधिगम: सुष्ठु जायेतेति शोधकर्तु: आशय: वर्तते।
डा. इक्कुर्ति वेङ्कटेश्वर्लु संस्कृतभाषा, अभिनयविधिः, भाषाशिक्षणः, अधिगमः, संस्कृताधिगम: । Publication Details Published in : Volume 7 | Issue 1 | January-February 2024 Article Preview
सहायकाचार्य:, शिक्षाविभाग:, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालय:, नवदेहली।
Date of Publication : 2024-01-15
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 95-99
Manuscript Number : GISRRJ124722
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ124722