आश्रमाणां व्यवस्थापकाः वेदाः

Authors(1) :-डॉ. सुभाष चन्द्र मीणा

संन्यासाश्रमः निवृत्तेः पूर्णचरितार्थता अस्ति। व्रतस्य प्रारम्भः ब्रह्मचर्याश्रमे अभवत् तस्य एषा व्यवस्था अत्यन्तम् उदारशीला वैज्ञिकसिद्धान्ताधारिता च अस्ति। अनया व्यवस्थया एकतः तु मनुष्यस्य शारीरिक-आध्यात्मिक-बौद्धिक-मानसिकक्षमतानां पूर्वविकासः भवति, द्वितीयतः तस्य बाह्यातरिकेन्द्रियाणां बुद्धेश्च पूर्णतृप्तिः भवति। अनेन राष्ट्रस्य न केवलं वैयक्तिकः अपितु समष्टिगतः विकासः बाधारहितः सामञ्जस्यपूर्ण च भवति। एते चत्वारः आश्रमा प्राचीनभारतस्य जीवनदायी आत्मा अस्ति।

Authors and Affiliations

डॉ. सुभाष चन्द्र मीणा
सहायकाचार्यः (व्याकरण विभागे), केन्द्रीय संस्कृत विश्वविद्यालय, क.जे- सोमैया परिसर मुम्बई, भारत।

आश्रमाणां,व्यवस्थापकाः, वेदाः, संन्यासाश्रमः, चत्वारः।

  1. रघुवंशमहाकाव्यम् (सर्ग-1, श्लोक-8
  2. यजुर्वेदे (अ. 36, अनु 17, मंत्र-22)
  3. काशिकायाम 3.2.69
  4. यजुर्वेद अ-36, मंत्र 18
  5. जाबालोपनिषदे
  6. ऋग्वेदे (दशमण्डले)
  7. अथर्ववेदे मंत्र 3-5
  8. मनुस्मृते
  9. यजुर्वेदे अ. 36, मंत्र 29
  10. यजुर्वेदे मंत्र 41-43, 45-50
  11. यजुर्वेदे (वशिष्ठेन)
  12. मनुस्मृते, श्लोक 1-3
  13. अभिज्ञाशाकुन्तलम् (चतुर्थ-20)
  14. छान्दोग्योपनिषद् (प्र-1)
  15. मुण्डकोपनिषद् (2-11)
  16. मनुस्मृते (6-23)
  17. महाभारते (18-25) शांतिपर्व
  18. मनुस्मृते

Publication Details

Published in : Volume 2 | Issue 4 | July-August 2019
Date of Publication : 2019-07-25
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 62-69
Manuscript Number : GISRRJ192252
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. सुभाष चन्द्र मीणा, "आश्रमाणां व्यवस्थापकाः वेदाः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 2, Issue 4, pp.62-69, July-August.2019
URL : https://gisrrj.com/GISRRJ192252

Article Preview