संस्कृतशिक्षणे अभिक्रमितानुदेशनोपागमः

Authors(1) :-डॉ. दातारामपाठक

अभिक्रमितानुदेशनोपागमस्य बहवो हि लाभाः वर्तन्ते। यतोहि उपागमेऽस्मिन् शिक्षकस्य आवश्यकता एव न भवति। छात्रः स्वयमेव प्रश्नस्य उत्तरं ददाति। तं प्रतिपुष्टिः अपि शीघ्रं ददाति। यदि उत्तरं सम्यक् न आगच्छति। तु अग्रे यंत्रं न गच्छति। अतः अस्य उपयोगः शिक्षणे अवश्यं भवेत् ।

Authors and Affiliations

डॉ. दातारामपाठक
संविदाध्यापक, शिक्षाशास्त्रविभा, राष्ट्रियसंस्कृतसंस्थानम्, भोपालपरिसर, भारत

स्वबुद्धशिक्षणसिद्धान्तः, छात्रानुक्रियासिद्धान्तः, अंशादंशसिद्धान्तः, सक्रियासिद्धान्तः, सहभागितासिद्धान्तः, तत्कालप्रतिपुष्टिसिद्धान्तः, विविधसामग्रीसिद्धान्तः, छात्रपरीक्षणसिद्धान्तः, प्रगतिज्ञानसिद्धान्तः।

  1. संस्कृतशिक्षणम् - प्रो॰ सन्तोषमित्तल
  2. शिक्षामनोविज्ञानम् - डॉ॰ फतेहसिंह
  3. शैक्षिक प्रविधिः - डॉ॰ रमाकान्तमिश्र
  4. संस्कृतशिक्षणम् - डॉ॰ कम्भम्पाटि साम्बशिवमूर्ति
  5. संस्कृतशिक्षणम् - डॉ॰ एस.डी. सिंह
  6. हिन्दी शिक्षण - श्री सुरेन्द्र सिंह कादियान
  7. हिन्दी शिक्षण – डॉ. दाताराम पाठक

Publication Details

Published in : Volume 2 | Issue 3 | May-June 2019
Date of Publication : 2019-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 01-04
Manuscript Number : GISRRJ19231
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. दातारामपाठक, "संस्कृतशिक्षणे अभिक्रमितानुदेशनोपागमः", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 2, Issue 3, pp.01-04, May-June.2019
URL : https://gisrrj.com/GISRRJ19231

Article Preview