सुस्थसमाजनिर्माणे गीतोक्तवर्णाश्रमस्य योगदानम्

Authors(1) :-डॉ. प्रदीप कुमार वाग्

ब्रह्मचर्याश्रमः, गृहस्थाश्रमः, वानप्रस्थाश्रम: तथा सन्यासाश्रमश्च इति भेदेन समाजे चत्वार : वर्णव्यवस्था कल्पिता:। वर्गव्यवस्थायां वर्णानां माहात्म्यं भजते। अत: वर्णव्यवस्थाविषये तथा वर्णाश्रमव्यवस्था विषये च भगवद्गीतायां प्रस्तुताः नैकेविचारा: मया सारल्येन शोधलेखे प्रस्तूयते।

Authors and Affiliations

डॉ. प्रदीप कुमार वाग्
सहायकाचार्यः, साहित्यविभाग:, राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपति:, भारत

ब्रह्मचर्याश्रमः, गृहस्थाश्रमः, वानप्रस्थाश्रम:, सन्यासः, गीता, समाजः।

  1. संस्कृतसाहित्येतिहासः, आचार्य रामचन्द्रमिश्र, चौखम्बा- वाराणसी, 1970
  2. संस्कृतसाहित्य का इतिहास, वाचस्पति गैरोला, चौखम्बासंस्करणम्, काशी
  3. .संस्कृत व्याकरण दर्शन (हिन्दी), रामसुरेशत्रइपाठी, राजकमल प्रकाशन दिल्ली,1972
  4. .संस्कृत शास्त्र का इतिहास, बलदेव उपाध्याय, शारदा मंदिर, वाराणसी, 1969
  5. मनुस्मृतिः, मोतीलाल बनारसीदास-दिल्ली,1983
  6. गीतारहस्यम्, लोकमान्यवापगङ्गाधरतिलक्, अर्चना पाव्लिकेशन्,
  7. श्रीमद्भागवतकथा, आचार्य श्री राममूर्तिशास्त्री पौराणिक, मोतिलाल् वनासरी दास दिल्ली

Publication Details

Published in : Volume 2 | Issue 3 | May-June 2019
Date of Publication : 2019-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 28-33
Manuscript Number : GISRRJ19237
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. प्रदीप कुमार वाग्, "सुस्थसमाजनिर्माणे गीतोक्तवर्णाश्रमस्य योगदानम्", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 2, Issue 3, pp.28-33, May-June.2019
URL : https://gisrrj.com/GISRRJ19237

Article Preview