भागवतधर्म: पाञ्चरात्रञ्च

Authors(1) :-डॉ॰ नवनीता

भारतवर्षम् धर्मप्रधानदेश: वर्तते। हिन्दुधर्मे भगवान् विष्णु: पूज्यतम: देव: मन्यते। श्रीकृष्ण: विष्णो: अवताररूपेण स्वीकृत:। कालान्तरे यदुकुले वसुदेवपुत्र: वासुदेव श्रीकृष्ण: भागवतधर्मे प्रमुखदेवरूपेण प्रसिद्ध: जात:। मथुराक्षेत्रे सात्वतजातीया: वासुदेवधर्मस्यापरनामधेयस्य वैष्णवधर्मस्य प्रचारं-प्रसारं कृतवन्त:। श्रीकृष्णाराधनात् प्ररभ्य एष: सम्प्रदाय: कालान्तरे भागवतधर्मे पाञ्चरात्रे च विभक्त:। अस्मन् सम्प्रदाये सर्वेषां मानवानां कृते ईश्वप्रप्ते: अधिकार: विहित: वर्तते।

Authors and Affiliations

डॉ॰ नवनीता
A-21, बैंकमेन्स कॉलोनी, चित्रगुप्तनगर, कंकरबाग पटना, बिहार, भारत

भागवतधर्म:, पाञ्चरात्र:, व्यूह:, श्रीकृष्ण:, वैष्णव:, सात्वतजाति:, मथुराक्षेत्रे, परमभागवत:, ईश्वरप्राप्ति:।

  1. अष्टाध्यायी - 4.3.98
  2. अष्टाध्यायी – 7.1.1
  3. शतपथब्रह्मणम् - 13.5.4.21
  4. ऐतरेयब्रह्मणम्-8.3.14
  5. Bhattacharya – The Philosophy of Srimad Bhagavet Vol-2, Intro. P..9
  6. तैत्तिरीयम् आरण्यकम् - 10.1.6
  7. वाजसनेयीसंहिता - 31.18, श्वेताश्वतरोपनिषद् -3.8
  8. हिन्दी साहित्यकोश : खण्ड-1 पृ. 582
  9. Bhattacharya Philosophy of Bhagavata, vol-1, Intro P-12
  10. शान्तिपर्व- 349.1

Publication Details

Published in : Volume 2 | Issue 2 | March-April 2019
Date of Publication : 2019-04-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 46-49
Manuscript Number : GISRRJ192413
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ॰ नवनीता, "भागवतधर्म: पाञ्चरात्रञ्च ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 2, Issue 2, pp.46-49, March-April.2019
URL : https://gisrrj.com/GISRRJ192413

Article Preview