अनुसूचितजाति जनजाति छात्राणां शैक्षिकविकासे पाठ्यक्रमसहगामिक्रियाणां महत्वम्

Authors(1) :-Pramod Kumar Das

विद्यालये पाठ्यसहगामिक्रियानां द्वारा अनुसूचितजाति जनजाति छात्राणामध्यापनं रूचिपूर्णं तथा आकर्षकं भवति। कक्ष्यायां चरित्रव्रतानां महापुरुषाणां विषयज्ञापनेन छात्राः चरित्रमन्तो भवितुम् अर्हति। गान्धीमहोदयः श्रीरामचन्द्रः, सत्यहरिश्चन्द्रः इत्यादिमहापुरुषाणां चरित्र्यं नाटकसाहाय्येन ज्ञापयितुं शक्यते। एतासां क्रियाणां द्वारा छात्राः स्वार्थचिन्तनं त्यक्त्वा सन्मार्गे गच्छन्ति। उचितपाठ्यपुस्तकानां पठनेन छात्राणां वौद्धिकविकासः भवति। क्रीडा, व्यायामः इत्यादीनां कार्यक्रमाणाम् आयोजनेन शारीरिकविकासः भवति। विद्यालये दैवकीर्तनं, दैवप्रार्थना भगवद्गीता इत्यादीनां ग्रन्थपठने छात्राणां आध्यात्मिकिकासः भवति, पत्रलेखनम्, कथालेखनम् इत्यातिकार्यक्रमाणां निर्वहणेन छात्राणां रचनात्मकविकासः भवति। विद्यालये चित्रलेखनं काव्यादि कार्यक्रमाणां सास्कृतिककार्यक्रमाणाम् इत्यादिपाठ्यसहगामिक्रियाणां द्वारा छात्राणां सर्जनात्मकः सास्कृतिकः मानसिकः तथा सर्वाङ्गीणविकासः भवति। तर्हि विद्यालये पाठ्यक्रमसहगामिक्रियाणाम् आयोजनस्य महत्त्वम् अस्ति।

Authors and Affiliations

Pramod Kumar Das
Research Scholar, Department of Education, National Sanskrit University, Tirupati, India

सामाजिकोद्देश्यपूर्ति, किशोराणां समयस्य सदुपयोगः,पाठ्यविषये सहायभूताः, चारित्रिकविकासः, नागरिकताया: विकासः, अवकाशस्य सदुपयोगः, बौद्धिकविकास:, शरीरकविकासः, आध्यात्मिकविकासः, सर्जनात्मकविकासः, रचनात्मकविकासः, सांस्कृतिकविकासः, मानसिकविकासः इत्यादयः।

  1. शिक्षायाः व्यवस्थापना प्रयुक्तिविद्याञ्च, ड. कर तुहिनकुमारः, ड. मण्डल भीमचन्द्रः, रीता पाब्लिकेशन्, कोलकाता, 2010
  2. शिक्षातत्व शिक्षादर्शनञ्च, सुशीलराय, सोमा बुक एजेन्सी, कोलकाता, 2010
  3. तट्टा, टि. के(1998) संस्कृतच्छात्राध्यापकानां पुनर्बलनकौशलविकासे सूक्ष्मशिक्षणप्रभावः (शिक्षाचार्योपाध्यर्थः लघुशोधप्रबन्धः) Unpublished M.edDissertation, Rashtriya Sanskrit Vidyapeetha, Tirupati.
  4. भट्टः, वि. (2003) संस्कृतच्छात्राध्यापकानां प्रश्नकरणकौशलविकासे सूक्ष्मशिक्षणस्य प्रभावः (शिक्षाचार्योपाध्यर्थः लघुशोधप्रबन्धः)Unpublished M.ed Dissertation, Rashtriya Sanskrit Vidyapeetha, Tirupati
  5. मिश्र, जि (1999) विभिन्नसंस्कृतभाषाध्यापकप्रशिक्षणकार्यक्रमाणां मूल्याङ्कनात्मकमध्ययनम्। Unpublished Doctoral Dissertation, Rashtriya Sanskrit Vidyapeetha, Tirupati
  6. रा. देवनाथः, . भुवनेश उपाध्यायः – व्याकरणयशिक्षणविधयः
  7. शर्मा वि. मुरलीधर - संस्कृतशिक्षकप्रशिक्षणे सूक्ष्मशिक्षणम्
  8. Agarwal : Micro Teaching: An Appraisal, Indian Education, AIFEA.
  9. D.W (1966) Microteaching - A Description. Stanford University. California,
  10. Blowers E.A. (1979): Problems in Practice Teaching, Indian Education AIFEA.
  11. The Scheduled Tribes, Ghurey, G.S, Popular Book Depo, Bombay, 1959

Publication Details

Published in : Volume 2 | Issue 2 | March-April 2019
Date of Publication : 2019-04-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 142-145
Manuscript Number : GISRRJ192428
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

Pramod Kumar Das, "अनुसूचितजाति जनजाति छात्राणां शैक्षिकविकासे पाठ्यक्रमसहगामिक्रियाणां महत्वम्", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 2, Issue 2, pp.142-145, March-April.2019
URL : https://gisrrj.com/GISRRJ192428

Article Preview