मनुष्याणां-गुणा जीवनस्य धर्मः प्रतिपादनम्

Authors(1) :-डॉ. मुकेश कुमार डागरः

बहुभिः प्रकारैः स्मृतीनां समालोचनेन ज्ञायते सद्व्यवहारः, आचरणं, सर्वेः पालनीयम् अन्यथा पतितो भवति मनुष्यः । समाजस्य मध्ये सामञ्जस्यं केन स्यात् तत्कृते यतेत । राष्ट्रस्य संवर्द्धनाय, उन्नत्यै सर्वदा दत्रयित्तेन भाव्यं मनुष्यैः ।

Authors and Affiliations

डॉ. मुकेश कुमार डागरः
(धर्माचार्यः) प्राचार्य‚ सिद्धि विनायक कॉलेज, (सीकर), राजस्थान‚भारत।

मनुष्याणां‚गुणा‚ जीवनस्य‚ धर्मः‚ प्रतिपादनम् ‚ सद्व्यवहारः, आचरणं‚ मनुष्यैः।

  1. मत्स्य पुराणम् - १४४-३०-३१
  2. आवसथ्याग्निः, गार्हपत्याग्निः, सभ्याग्मिः, आवहनीयाग्निः, दक्षिणाग्निः ।
  3. मतस्य पुराणम् - १४-३०-३१
  4. महाभारते अनुशासन पर्व १४१-६५
  5. बौधायनसूत्रे।
  6. मनुस्मृतिः - १२-८८, ८६
  7. मनुस्मृतिः - १२
  8. वराहपुरामणम्।
  9. उपनिषद्
  10. मनुस्मतिः
  11. महाभारते
  12. देवल स्मृतौ
  13. महाभारते
  14. वेदान्तसारः
  15. श्रीमद्भगवद्गीता
  16. मनुस्मतिः ४-२२६
  17. विश्वश्वर स्मृतिः द्वितीयाधिकारे- ७०, ७१
  18. विश्वेश्वर स्मृतिः द्वितीयाधिकारे - ७२-७३
  19. विश्वश्वर स्मृतिः द्वितीयाधिकारे- ४.५
  20. विश्वेश्वर स्मृतिः अधिकार १२-३७
  21. १. श्रीमद्भगवतगीता।
  22. २. विश्वश्वर स्मृतिः द्वादशाधिकार- ३१
  23. ३. विश्वेश्वर स्मृतिः द्वादशाधिकारः ३३-३४
  24. १. विश्वश्वर स्मृतिः प्रथमाधिकारः ६८
  25. १. विश्वश्वर स्मृतिः प्रथमोधिकारः ६६–१०२
  26. १. विश्वश्वर स्मृतिः प्रथमोधिकारः १०३-१०७
  27. १. विश्वश्वर स्मृतिः प्रथमोधिकार: १०८-११४
  28. १. विश्वेश्वर स्मृतिः प्रथमोऽधिकारः ११७–१२३
  29. १. विश्वेश्वर स्मृतिः नवमोऽधिकारः - १४८-१५२ श्लोकाः
  30. १. विश्वेश्वर स्मृतिः दशमोऽधिकारः - २१
  31. २. विश्वेश्वर स्मृतिः दशमोऽधिकारः –२३
  32. ३. विश्वेश्वर स्मृतिः दशमोऽधिकारः - २५-२७ श्लोकाः
  33. १. विश्वेश्वर स्मृतिः दशमोऽधिकारः २८,२६
  34. १. पराशर स्मृतिः
  35. २. विश्वेश्वर रमृतिः दशमोऽधिकारः ३०-३२
  36. विश्वेश्वर स्मृतिः दशमोऽधिकारः ३६-४१
  37. विश्वेश्वर स्मृतिः दशमोऽधिकार: ४२
  38. मनुस्मृति
  39. मनुस्मृतिः - १०-११७
  40. मनुस्मृतिः

Publication Details

Published in : Volume 3 | Issue 2 | March-April 2020
Date of Publication : 2020-04-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 90-106
Manuscript Number : GISRRJ203216
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. मुकेश कुमार डागरः, "मनुष्याणां-गुणा जीवनस्य धर्मः प्रतिपादनम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 2, pp.90-106, March-April.2020
URL : https://gisrrj.com/GISRRJ203216

Article Preview