श्रीमद्भगवद्गीतायां समाजशिक्षा

Authors(1) :-डॉ.भाग्यसिंहगुर्जरः

शिक्षा बालकं समाजाय निर्माति सिद्धं च करोति । शिक्षोद्देश्यानि समाजानुगुणं भवन्ति । बालकः स्वविकासेन सह समाजस्य विकासमपि कर्त्तुं प्रभवति । शिक्षकः समाजस्य मूल्यैः, संस्कृत्या, आकांक्षाभिः, परम्पराभिश्च सुपरिचितः स्यात् । एतद् आधारेण समाजस्यावश्यकतानुगुणं बालकानां निर्माणं कर्त्तुं शक्यते । सामाजिकोन्नयनार्थं तस्य विकासः विधीयते ।

Authors and Affiliations

डॉ.भाग्यसिंहगुर्जरः
सहायक प्रोफेसर, शिक्षाविभागः, केन्द्रीयसंस्कृतविश्वविद्यालयः, श्रीसदाशिवपरिसरः, पुरी, (ओडिशा)

शिक्षा‚ बालक‚ शिक्षकः‚ भारतदेशः‚श्रीमद्भगवद्गीता‚सामाजिकशिक्षा‚मूल्य।

  1. हितोपदेशः (मित्रलाभः)- 25
  2. श्रीमद्भगवद्गीता-5/5, तत्रैव-5/6
  3. श्रीमद्भगवद्गीता- 3/20
  4. श्रीमद्भगवद्गीता- 11/55
  5. श्रीमद्भगवद्गीता- 12/4
  6. श्रीमद्भगवद्गीता- 16/3
  7. श्रीमद्भगवद्गीता- 18/47, तत्रैव- 18/48
  8. श्रीमद्भगवद्गीता-18/45
  9. श्रीमद्भगवद्गीता- 06/17
  10. श्रीमद्भगवद्गीता- 02/62, तत्रैव- 02/63

Publication Details

Published in : Volume 3 | Issue 3 | May-June 2020
Date of Publication : 2020-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 01-03
Manuscript Number : GISRRJ20332
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ.भाग्यसिंहगुर्जरः, "श्रीमद्भगवद्गीतायां समाजशिक्षा", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 3, pp.01-03, May-June.2020
URL : https://gisrrj.com/GISRRJ20332

Article Preview