योगासनानां सामान्यनिदर्शनपूर्वकं दिव्यदेहात्मकमहल्लक्ष्यनिरूपणम्

Authors(1) :-मणिकान्त तिवारी

प्रस्तुतशोधपत्रे प्रयोगप्रधानयोगपक्षस्याङ्गभूतासनानां मानवशरीरे भव्यमानप्रभावस्य विस्तृतवर्णनमुपस्थापितम्। विभिन्नयौगिकग्रन्थे वर्णितासनविषयकविभिन्नतथ्यानत्र सारल्येन प्रदर्श्य मानवसभ्यतायाः परमोत्कृष्टलक्ष्यस्य दिव्यदेहस्य साङ्गोपाङ्गोद्देश्यवर्णनपूर्वकमत्र मया विभिन्नशास्त्रेषु प्राप्तदिव्यदेहस्य सैद्धान्तिकपक्षमपि व्याचक्षितम् । योगसाधकानां कृते अत्र लक्ष्यविषयकस्पष्टतामुद्दिश्य नैकानि संकेतसूत्राणि प्रस्तुतानि। मन्ये ते लाभवन्तो भवेयुरित्यलम् ।

Authors and Affiliations

मणिकान्त तिवारी
शोधच्छात्रः‚ केन्द्रीयसंस्कृतविश्वविद्यालयः, मुख्यपरिसरः‚ नई दिल्ली‚ भारतम्।

प्रस्तुतशोधपत्रे प्रयोगप्रधानयोगपक्षस्याङ्गभूतासनानां मानवशरीरे भव्यमानप्रभावस्य विस्तृतवर्णनमुपस्थापितम्। विभिन्नयौगिकग्रन्थे वर्णितासनविषयकविभिन्नतथ्यानत्र सारल्येन प्रदर्श्य मानवसभ्यतायाः परमोत्कृष्टलक्ष्यस्य दिव्यदेहस्य साङ्गोपाङ्गोद्देश्यवर्णनपूर्वकमत्र मया विभिन्नशास्त्रेषु प्राप्तदिव्यदेहस्य सैद्धान्तिकपक्षमपि व्याचक्षितम् । योगसाधकानां कृते अत्र लक्ष्यविषयकस्पष्टतामुद्दिश्य नैकानि संकेतसूत्राणि प्रस्तुतानि। मन्ये ते लाभवन्तो भवेयुरित्यलम् ।

  1. पातञ्जलयोगदर्शन – पतञ्जलिः- चौ.सं. प्रकाशन  वा. -  वि.स.  2067
  2. हठयोग प्रदीपिका - स्वात्मारामः - गोरक्षनाथमन्दिरः गोरखपुर -  वि.सं.  2058
  3. गोरक्षसंहिता - श्रीगोरक्षनाथः – गोरक्षनाथमन्दिरः, गो. - वि.सं.  2058
  4. घेरण्डसंहिता( हि.व्याख्या ) - श्री घेरण्डः, डाँ.राघवेन्द्र  शर्मा  राघवः-  चौ.सं.प्रतिष्ठान  दिल्ली - 2009 .
  5. पातञ्जलयोगदर्शनम् – पतञ्जलिः- चौ.सं. प्रकाशन  वा. -  वि.स.  2067
  6. योगरसायनम् - स्वामिब्रह्मानन्द - पांडुरंग  जाव  प्रेस  मुम्बई -  टंकितो  न
  7. शिवसंहिता(हि.व्याख्या) - डाँ.राघवेन्द्र शर्मा  राघवः - चौ.सं.प्रतिष्ठान  दिल्ली - 2011 
  8. शैवोपनिषदः - महादेव शास्त्री - ओरियन्टल  बुक  सेन्टर  दि. -  2008  ई.
  9. सिद्धसिद्धान्तपद्धतिः- श्रीगोरक्षनाथः, स्वामीद्वारिकादासशास्त्री -  चौखम्बा  विद्याभवन वा.- 2006 ई.
  10. 108 उपनिषद्  साधना  खण्ड,  रामशर्मा  आचार्य ,  शांति  कुंज  हरिद्वार,   2005  ई.
  11. Anatomy of Hathyoga - Coulter David -  MLBD  NewDelhi  -2007.
  12. Light on  Yoga - Iyengar  K.S - Harper  Collins  Publisher  London - 1996.
  13. चिंगार तो ब्रह्मज्योति- स्वामिबुद्धपुरिमहाराजः, शब्दसूरतिसंगम आश्रम, मोगा, पंजाब, -2001

Publication Details

Published in : Volume 3 | Issue 5 | September-October 2020
Date of Publication : 2020-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 25-35
Manuscript Number : GISRRJ20358
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

मणिकान्त तिवारी, "योगासनानां सामान्यनिदर्शनपूर्वकं दिव्यदेहात्मकमहल्लक्ष्यनिरूपणम्", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 5, pp.25-35, September-October.2020
URL : https://gisrrj.com/GISRRJ20358

Article Preview