रुचिः तथा सर्जनात्मकता

Authors(1) :-लक्ष्मीनारायण जेना

अथ “विद्ययाऽमृतमश्नुते” इति खलु ऋषिवाक् । पराऽपरेति संज्ञितेयं शिक्षा आन्विक्षिकी, त्रयीवार्त्ता, दण्डनीतिः इत्यादयोऽपि अन्यर्भाव्य विराजते । यद्यपि शिक्षेयं वेदेकेन्द्रिता तद्रक्षणपरम्परा तदाश्रिता च विकासं प्राप्नोति, तथापि भारते स्वातन्त्र्यं भजमानेयं शिक्षा ऋषिभिः नानासम्प्रदायाश्रितैः बहुपरिवर्द्धिता । शिक्षयेति ज्ञायते यया सा शिक्षा । “यावज्जीवं अधीयते विप्राः” शिक्षा आजीवनं प्रचलमाना एका चलन्ती प्रक्रिया भवति । बालके अन्तर्निहितरूपेण विद्यमानानां शक्तीनां बहिः प्रकाशनं शिक्षाप्रक्रियाद्वारा सम्पादयितुं शक्यते । वेदशास्त्रविज्ञानादीनां स्वाध्यायानुशीलनं तत्त्वार्थज्ञानं च विद्येति स्वीक्रियते । उपनिषदामनुसारेण द्वे विद्ये परा अपरा च । तत्र अपरा इत्युक्तेः वेदाः वेदाङ्गानि च । किञ्च परा इत्युक्ते यया तदक्षरम् अधिगम्यते । तद् यथा द्वे विद्ये वेदितव्ये.... पराचैवापरा च । तत्रापरा ऋग्वेदो, यजुर्वेदो, सामवेदः, अथर्ववेदः, शिक्षा, कल्पः, व्याकरणं, निरुक्तं, छन्दः, ज्योतिषञ्चेति । अथ परा यया तदक्षरम् अधिगम्यते ।

Authors and Affiliations

लक्ष्मीनारायण जेना
शोधच्छात्रः (शिक्षाविभागः), केन्द्रीयसंस्कृतविद्यापीठम्, तिरुपतिः, भारत

  1. शिक्षामनोविज्ञानम्
  2. मनोवैज्ञानिक परीक्षण
  3. मनोवैज्ञानिक अभिरुचि परीक्षण
  4. शिक्षण अभिरुचि परीक्षण
  5. Cognitive Behavioral Treatment of Borderline Personality Disorder
  6. The Neuroscience of Creativity

Publication Details

Published in : Volume 3 | Issue 6 | November-December 2020
Date of Publication : 2020-11-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 24-29
Manuscript Number : GISRRJ20366
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

लक्ष्मीनारायण जेना, "रुचिः तथा सर्जनात्मकता", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 6, pp.24-29, November-December.2020
URL : https://gisrrj.com/GISRRJ20366

Article Preview