वैराग्य श्री विभूणितां जीवनं प्रारम्भादेव विभाति

Authors(1) :-डॉ. मुकेश कुमार डागरः

आत्मसंस्कारस्यापरं नाम दीक्षा वर्तते। मायया सांसारिकाणामात्माच्छादिता अवति। आत्मनः शाश्वतिकं स्वरूपं पूर्णानन्दमयं वर्तते। दीक्षया मलिनस्यात्मनः संस्कारः सम्पद्यते। अनया प्रक्रियया मलापनयनं भवति पुनश्च निवृत्तेः संस्कारोऽपि शान्तत्वमुपैति - दीयते ज्ञानसद्भावः क्षीयते पशुवासना। दानक्षपण संयुक्ता दीक्षातेनेह कीर्तिता॥ अयमर्थः येन माध्यमेन ज्ञानं दीयते, पशु वासनायाः सर्वथाक्षयो भवति। दानक्षपणाभ्यां युता क्रिया दीक्षापदवाच्या।

Authors and Affiliations

डॉ. मुकेश कुमार डागरः
धर्माचार्यः, प्राचार्य‚ सिद्धि विनायक कॉलेज‚ सीकर, राजस्थान‚भारत।

वैराग्य‚ अनन्त श्री‚ विभूणितां ‚जीवनं ‚प्रारम्भादेव‚ विभाति

  1. 'कुलार्णवतन्त्रम्
  2. ' श्रीमद्देवीभागवतम् १२.७.३
  3. श्रीमद्देवीभागवतम् - तत्रैव
  4. 'दीक्षा - म०महो० गोपीनाथकविराज पृ० ०५
  5. योगवसिष्ठ
  6. 'दीक्षा - म०महो० गोपीनाथ कविराज पृ० २२

Publication Details

Published in : Volume 3 | Issue 6 | November-December 2020
Date of Publication : 2020-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 98-109
Manuscript Number : GISRRJ203675
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. मुकेश कुमार डागरः, "वैराग्य श्री विभूणितां जीवनं प्रारम्भादेव विभाति ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 6, pp.98-109, November-December.2020
URL : https://gisrrj.com/GISRRJ203675

Article Preview