विविधदर्शनेषु मोक्षस्वरूपम्

Authors(1) :-साधुः मुनिवत्सलदासः

वेदान्तविदां मते ब्रह्म परमान्नम्, जीवोऽपि मुक्तावस्थायां तस्मिन् परमान्ने निपतति, तत्र स आनन्दमनुभवति । विशिष्टाद्वैतिन एतस्मात् विभिन्नं मतमुपस्थापयन्ति । तेषां मतेन परमान्नतालाभे स आनन्दो जायते, यश्च तद्भक्षणे जायते । अत एव ते रामकृष्णादिना ब्रह्मणा कृतसन्निधाना अस्यामवस्थायां अक्षय्यमानन्दमनुभवन्ति । अस्यां स्थितौ मीमांसकः सुखदुःखादिभिर्निर्लिप्तस्सन् स्वस्थस्तिष्ठति, इयमेव वास्तविकी मुक्तिः । आनन्दानन्द एव किमिव न स्यात्, एकया दृष्ट्या तदपि बन्धनमेव । यस्मान्मुक्तिः परमावश्यकी ।

Authors and Affiliations

साधुः मुनिवत्सलदासः
गुरुवर्याः माधवप्रियदासजीस्वामिनः, दर्शनम् संस्कृत संस्थानम् - SGVP, Ahmedabad, Gujarat, India

मोक्षः‚ ब्रह्मः‚ वेदान्तः‚ जीवः‚विधिदर्शनः‚मीमांसा‚ अपवर्गः‚निःश्रेयसम्।

  1. न्यायसूत्राणि-1-9
  2. वैशेषिकसूत्राणि-5-2-18
  3. न्यायदर्शनम्-5-2-18
  4. न्यायसूत्राणि-1-1
  5. छान्दोग्योपनिषत्-8-12-1
  6. छान्दोग्योपनिषत्-8-12-1
  7. छान्दोग्योपनिषत्-8-1-5
  8. बृहदारण्यकोपनिषत्-2-4-14
  9. बृहदारण्यकोपनिषत्-3-9-34
  10. तैत्तिरीयोपनिषत्-भृगुवल्ली-6
  11. मीमांसादर्शने तैत्तिरीयोपनिषद्भाष्यवार्तिकम्-9
  12. बृहदारण्यकोपनिषत्-2-4-5
  13. छान्दोग्योपनिषत्-8-15-1

Publication Details

Published in : Volume 4 | Issue 2 | March-April 2021
Date of Publication : 2021-03-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 20-25
Manuscript Number : GISRRJ21324
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

साधुः मुनिवत्सलदासः, "विविधदर्शनेषु मोक्षस्वरूपम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 2, pp.20-25, March-April.2021
URL : https://gisrrj.com/GISRRJ21324

Article Preview