विद्यालयेष्वध्यापनरतानामध्यापिकानां सांस्कृतिकचेतनायाः समीक्षा

Authors(1) :-प्रतिभा

समाजस्थानां मनुष्याणां जीवनं कैश्चित् सुनिर्दिष्टैः आचारैः विचारैश्च नियन्त्रितं भवति। तेषामेव विचाराचाराणां समूहः भारतीयसमाजे संस्कृतिरित्युच्यते। समाजेऽस्मिन् निवसतां मानवानां संस्काराः तथा परम्पराः स्थानभेदे भिद्यन्ते। ते संस्कारास्तथा ताः एव परम्पराः सामूहिकरूपेण संस्कृतिरिति। स्वप्रदेशीयसंस्कृतिज्ञाः अध्यापिकाध्यापकाः विविधसांस्कृतिकानुष्ठानोत्सवैः छात्रेषु स्वपरम्परां प्रति सजागत्वं तथा संस्कृतिं प्रति आन्तरिकचैतन्यं विस्तारयितुं समर्थाः। ते एव छात्रान् स्वस्थानीयभोजन-पेय-वस्त्र-उत्सवादिरूपां संस्कृतिं ज्ञातुं प्रेरयन्ति। तथा तस्मिन् समाजे समृद्धैकसांस्कृतिकवातावरणस्य निर्माणे सहायकाः भवन्ति।

Authors and Affiliations

प्रतिभा
शोधच्छात्रा, केन्दीयसंस्कृतविश्वविद्यालयः, परिसरः-भोपाल।

शिक्षा, संस्कृतिः, अध्यापिका, विद्यार्थी।

  1. सामाजिक शिक्षा की अवधारणा, महेश भार्गव, निशी गोयेल, राखी प्रकाशन, 2011
  2. शिक्षा एवं संस्कृतिः नये सन्दर्भ, डाँ. भास्कर मिश्र, भावना प्रकाशन,1995
  3. भारतीय शिक्षा का समाजशास्त्र, डाँ. सत्यपाल रुहेला, राजस्थान हिन्दी ग्रन्थ अकादमी, 2009
  4. सामाजिक परिवर्तन, सुरजन सिंह शर्मा, आर. एन. द्विवेदी, हरियाणा साहित्य अकादमी, पंचकूला, 2007
  5. महिला विकास एक मूल्यांकन, प्रो. मधुसूदन त्रिपाठी, ओमेगा पब्लिकेशन्स, 2010

Publication Details

Published in : Volume 5 | Issue 5 | September-October 2022
Date of Publication : 2022-09-05
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 01-04
Manuscript Number : GISRRJ22551
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

प्रतिभा, "विद्यालयेष्वध्यापनरतानामध्यापिकानां सांस्कृतिकचेतनायाः समीक्षा", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 5, Issue 5, pp.01-04, September-October.2022
URL : https://gisrrj.com/GISRRJ22551

Article Preview