पुराणेषु जलविज्ञानम्

Authors(1) :-डॉ. पारमिता पण्डा

संस्कृतसाहित्ये प्रकृतेः स्वरूपं विविधेषु प्रकारेषु वर्णिताः वर्तन्ते। पुराणेषु प्रथामा सृष्टिः जलमिति उक्तमस्ति। ‘जलं विना जीवनं’ नास्ति। अतः मया एतत्सर्वं मनसि निधाय जलविद्याया: क्षेत्रे, विशेषत: भैषज्यरूपेण व्यवहारे, जलस्य स्त्रोतसां क्षीणताया: अपाकरणम् इत्यादिविषये किमपि लेखनं कर्तव्यमिति धीया एषः शोधलेखः मया सारल्येन अत्र विचारितः।

Authors and Affiliations

डॉ. पारमिता पण्डा
सहाचार्या, पुराणेतिहासविभागः,राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः,भारत।

जलस्यदीपनशक्तिविषये, मेघा, तुषारवृष्टिः, जलीयबाष्पस्था, तुषारमूला, घनीभवनवाष्पी, जलस्त्रोतसां वृद्धेरुपायः, वर्षाकारक: मेघः इत्यादयः।

  1. श्रीमद्भागवतमहापुराणे
  2. स्कन्दपुराणम्, 1.2.38.53
  3. ब्रह्माण्डपुरामम्, 2.22.53.48
  4. ब्रह्माण्डपुराणम्, 2.22.49
  5. ब्रह्माण्डपुराणाम्, 2.22.49
  6. ब्रह्माण्डपुराणम्,2.22.57.58
  7. ऋग्वेदः - 1.52.9
  8. यजुर्वेद: - 2.16

Publication Details

Published in : Volume 5 | Issue 5 | September-October 2022
Date of Publication : 2022-09-10
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 15-17
Manuscript Number : GISRRJ22554
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. पारमिता पण्डा , "पुराणेषु जलविज्ञानम्", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 5, Issue 5, pp.15-17, September-October.2022
URL : https://gisrrj.com/GISRRJ22554

Article Preview