उपनिषत्संवर्णितशिक्षणपद्धतयः

Authors(2) :-डॉ. आर् एल् नारायणसिंहः, राय शिवरामकृष्णसिंहः

उपनिषद्स्तु निर्विवादरूपेण प्राचीनतमं साहित्यम् इति मन्यत एव । यतोहि प्रत्येकं कार्यस्य यत्किमप्युद्देश्यं नूनमेव भवति द्देश्यमनुदिश्य न मन्दोऽपि प्रवर्तते इत्याभणकमपि सर्वथा प्रचलितं वर्तते विद्वत्सु । विश्वस्य प्राचीनतमासु सभ्यतासु वर्तते अन्यतमा भारतदेशस्य सभ्यता ।अत्र शिक्षा एव हेतुः । अत्रत्या शिक्षणपरम्परापि प्राचीनतमा वर्तते । प्राचीने भारते शिक्षा सर्वव्याप्ता आसीत् । उपनिषत्कालिकायाः शिक्षायाः पद्धतिः मोक्षप्रदायिका आसीत् । उक्तमपि- यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दो ब्राम्हणो विद्वान् न विभेति कदाचन।।

Authors and Affiliations

डॉ. आर् एल् नारायणसिंहः
सहाचार्यः, शिक्षाशास्त्रविभागः,केन्द्रीयसंस्कृतविश्वविद्यालयः, भोपालम्,भारत।
राय शिवरामकृष्णसिंहः
सहायकाचार्यः, शिक्षाशास्त्रविभागः, केन्द्रीयसंस्कृतविश्वविद्यालयः,एकलव्यपरिसरः, अगरतला।,भारत।

उपनिषद, शिक्षणपद्धति, शिक्षार्थी

  1. डॉ. वेदान्त विष्णुभट्टाचार्युलु (2004), उपनिषद्दीपिकलु (तेलुगु), ति.ति.दे., तिरुपतिः।
  2. रायप्रोलु लिंगनसोमयाजि (2001), उपनिषच्चन्द्रिक (तेलुगु), ति.ति.दे., तिरुपतिः।
  3. कोत्तपल्लि हनुमन्तराव् (2001), नित्यजीवितंलो वेदमुल उपयोगमुलु, ऋषि पब्लिकेशन्स्, विजयवाडा।
  4. डॉ. च.ल.ना.शर्मा, डॉ. फतेहसिंह (1996), संस्कृतशिक्षणम्- नवीनप्रविधियश्च (Teaching Sanskrit with new Techniques), आदित्यप्रकाशनम्, जयपुरम्।
  5. श्रीरामखेलावन चौधरी (1961), शिक्षण-विधियों की रूपरेखा, हिन्दी साहित्य भण्डार, लखनऊ।
  6. डॉ. वि. मुरलीधरशर्मा (2003), संस्कृतशिक्षणसमस्याः, तिरुपतिः, राष्ट्रियसंस्कृतविद्यापीठम्।
  7. नरेन्द्रः (1997), शिक्षस्व संस्कृतम् प्राकृतिकः पन्थाः, पाण्डिच्चेरी-संस्कृतकार्यालयः।
  8. श्रीनिवासाचारि. के. (2001), त्रिंशद्दिनेषु संस्कृतम्, चैन्नै, बालाजिपब्लिकेशन्स्।

Publication Details

Published in : Volume 5 | Issue 5 | September-October 2022
Date of Publication : 2022-09-10
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 18-25
Manuscript Number : GISRRJ22555
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. आर् एल् नारायणसिंहः, राय शिवरामकृष्णसिंहः, "उपनिषत्संवर्णितशिक्षणपद्धतयः", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 5, Issue 5, pp.18-25, September-October.2022
URL : https://gisrrj.com/GISRRJ22555

Article Preview