वत्र्तमानकाले वेदाङ्ानाम् उपादेयता

Authors(1) :-नीरज आर्यः

वेदाङ्गानां वत्र्तमानकाले महती उपादेयता वत्र्तते । वेदाङ्गेषु सर्वत्र सदाचारः, शुचिता, धर्यम्, क्षमाशीलता, इन्द्रियनिग्रहः, सत्यवादिता, परोपकारभावना, नैतिकता,अभिवादनशीलता, मंातृपितृगुरूशुश्रषा, अतिथिसत्कारः, ब्रह्मचर्यपालनम् , वेदाध्ययनम्, इत्यादिभिः शिक्षा वत्र्तमानकालेप्रासङ्गिकम्वत्र्तते। अत्र अस्मिन् शोधपत्रे साररूपेण वेदाङ्गानां विवेचनं सामान्यरूपेण प्रस्तुतम्।

Authors and Affiliations

नीरज आर्यः
शोध्ाच्छा़त्र, संस्कृतविभागः, गुरुकुल कांगड़ी (समविश्वविद्यालयः) ह्रिद्वारः,भारत।

वेदाङ्गः, वर्तमानकालः, सदाचारः, इन्द्रियनिग्रहः, सत्यवादिता, क्षमाशीलता, सुचिता।

  1. निरुक्त पृष्ट सं.-9
  2. महाभाष्य (पस्पशाह्निक ) पृृ0 25
  3. पाणिनीयशिक्षा श्लोक सं.42
  4. ऋग्वेदादिभाष्यभूमिका पृष्ट सं.-39
  5. तैत्तिरीयोपनिषद अथर्ववेद 2ध्9
  6. वर्णोच्चारण शिक्षा पृ0 8
  7. महाभाष्य (पस्पशाह्निक ) पृ0 9
  8. महाभाष्य (पस्पशाह्निक ) मुण्डकोपनिषद .1.5
  9. निरुक्त पृष्ट 1/5
  10. निरुक्त पृष्ट 7/2
  11. छान्दोपनिषद 1/4/2

Publication Details

Published in : Volume 5 | Issue 5 | September-October 2022
Date of Publication : 2022-09-10
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 37-41
Manuscript Number : GISRRJ22558
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

नीरज आर्यः, "वत्र्तमानकाले वेदाङ्ानाम् उपादेयता ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 5, Issue 5, pp.37-41, September-October.2022
URL : https://gisrrj.com/GISRRJ22558

Article Preview