Manuscript Number : GISRRJ225625
प्राचीनभारतीयविज्ञाने आयुर्वेदः
Authors(1) :-ड. निवेदिताकर
सम्पूर्ण विश्वस्य प्राचीनतमा चित्किसाप्रणाली। अस्य सम्बन्धः मानवशरीरस्य निरोगीकरणम्, रूग्णजनानां शमनम्, आयुवर्द्धनस्य उपायेन साकं वर्त्तते। अतः उक्तम् – आयुर्वेदयति बोधयति इति आयुर्वेदः। ऋग्वेदसंहितायां आयुर्वेदस्य सिद्धान्ताः वर्णिताः। अर्थववेदस्य उपवेदः। अस्य रचनाकालः पूर्व 3000 तः 5000 पर्यन्तं मन्यते। आयुर्वेदिकचिकित्साविधिः सर्वोत्कृष्टः भवति। अनेन मानवस्य शारीरिक-मानसिकस्थितिषु सुधारः जायते। पुनश्च अत्र आयुर्वेदीयचिकित्सायाः दुष्प्रभावः नास्ति। आयुर्वेदे तीक्ष्ण-तृषा-तन्द्रा-निदान-अग्नि-पञ्चकर्म-पञ्चमूलधातु-वातकारक-पथ्य-वाजीकरण-शमन-हेतु-त्रिदोष-त्रिगुणादिपदानां प्रयोगः बहुलतया जायते। एवंरूपेण न केवल आर्युवेदीयग्रन्थेषु अपितु सम्पूर्णे संस्कृतसाहित्ये करणीय-अकरणीयकार्याणां विवरणमस्ति। भारतीयसंस्कृतौ सदाचारः धर्मेण स्वास्थ्येन साकं सम्बन्धितः। अतः शारीरिक-मानसिकरूपेण च स्वस्थजीवनं यापयितुं शास्त्रोक्तनियमानाम् अनुपालनं करणीयम्।
ड. निवेदिताकर
उपवेदः, धर्मग्रन्थाः, आयुर्वेदः, दुष्प्रभावः, आयुः, प्राचीनभारतीयविज्ञानः। Publication Details Published in : Volume 5 | Issue 5 | September-October 2022 Article Preview
अध्यापिका, शिक्षाशास्त्रविभागः, श्रीजगन्नाथसंस्कृतविश्वविद्यालयः, पुरी।
Date of Publication : 2022-09-15
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 133-137
Manuscript Number : GISRRJ225625
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ225625