सहयोगात्मकाधिगमः

Authors(1) :-डॉ. आरती शर्मा

मानवः संसारेऽस्मिन् परस्परसहयोगेनैव व्यवहरति। मानवसमाजस्यास्तित्त्वमेव तस्य सहयोगिनः एव संभवं कृतमस्ति। अनेन न केवलम् एकः जनः अपितु सम्पूर्णसमूहः लाभान्वितः भवति। सहयोगे सर्वे छात्राः एकं समानं लक्ष्यं प्राप्यर्थं मिलित्त्वा प्रयासं कुर्वन्ति। सहयोगः एकस्य व्यक्तित्त्वस्य विशेषकः भवति। लक्ष्यसंरचनायां छात्राः सहयोग विशेषकं स्वीयानुक्रियायां प्रदर्शयन्ति। एवं प्रकारेण सर्वे छात्राः सहयोगात्मकाधिगमेन स्वीय ज्ञानमभिवर्धयन्ति। वस्तुतः सहयोगात्मकाधिगम: एकप्रकारकम् अधिगमोपागमः अस्ति, यस्मिन् लघु समूहेषु छात्राः परस्परं अधिगमे साहाय्यं कुर्वन्ति। सामान्यरूपेण सहयोगः अधिगमस्य कृते व्यापकसमूहसंरचना विद्यते। व्यापक समूह संरचनायां लक्ष्यस्य प्रकृतिः, लक्ष्यप्राप्त्यर्थं योजितानां विभिन्नकार्याणां महत्त्वं, कार्ये सहभागिताप्रदातृणां सदस्यानां मध्ये अन्तःक्रिया, भाषा एवं प्रकृतिः सदस्यानाञ्च मध्ये अन्तःनिर्भरता सम्मिलिताः भवन्ति। तर्हि सहयोगात्मकाधिगमस्य उद्भवः कदा सञ्जातम्, अस्य सैद्धान्तिक पृष्ठभूमिः का वर्तते, अस्य घटकानि कानि, विधयः के इत्यादि बिन्दूनामुपरि विचारः शोधलेखेऽस्मिन् करिष्यते।

Authors and Affiliations

डॉ. आरती शर्मा
सहायकाचार्यः, शिक्षापीठः, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालय, नवदेहली

सहयोगात्मकाधिगमः, मानवः, छात्राः, सहयोगिनः।

  1. R.V. Slavin (1995), Co-operative Learning, Theory, Research and practice. Englewood cliffs, N.J.: Prentice hall.
  2. M.Deutach (1949), A Theory of Co-operation and Competition, Human Relations
  3. J.Ellis ormrod, Educational Psychology. Developing Learners Prentice Hall.
  4. Loger T.and David W.Johnson-An Overview of Co-operative Learning, Published in J. Thousand, A.Villa ana A.Nevin (ed). Creative and Collaborative Learning, Brookers Press. Baltimore, 1994,
  5. S.Kagan, (1994) Co-operative Learning, san clement, CA; Kagan Publications

Publication Details

Published in : Volume 6 | Issue 2 | March-April 2023
Date of Publication : 2023-04-05
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 76-79
Manuscript Number : GISRRJ23630
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. आरती शर्मा, "सहयोगात्मकाधिगमः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 6, Issue 2, pp.76-79, March-April.2023
URL : https://gisrrj.com/GISRRJ23630

Article Preview