प्राच्यमूल्यानि

Authors(1) :-ममता

शिक्षा सर्वेषां प्राच्यमूल्यानां तत्र धार्मिकं, नैतिकं, राजनीतिकं, सामाजिकं, सर्वविधमूल्यानां सर्वाङ्गीणविकासाय महत्त्वपूर्णां भूमिकां निर्वहति। अर्वाचीनेऽस्मिन् काले शिक्षा येन दर्शनेन स्वपरिदर्शनं करोति तद्दर्शनमेव पाश्चात्यदर्शनमिति कथ्यते। तत्र आदर्शवादे मूल्यं नाम सत्यं शिवं सुन्दरमिति उक्तमस्ति। एतेतेषां मूल्यानां प्राप्तये नैतिकं सज्जीवनं नूनमेव अपेक्षितं भवति। नैतिक सज्जीवनाय संयमः, धैर्यं, ज्ञानं, न्यायः इत्येतेषामपेक्षा भवति। अस्य वादस्य वेत्ता प्लेटो अन्ये च स्वीकुर्वन्ति यत् मानव व्यक्तित्वस्य विकासः आत्मबोधेनैव जायते।

Authors and Affiliations

ममता
असि.प्रोफेसर, शिक्षापीठ, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालय, नवदेहली।

शुभाशुभगमनं, कार्याकार्यावगमनं, धर्मार्थावगमनं, मनसि प्राच्यमूल्यानि।

  1. National curriculumframework for school education 2023, N.C.E.R.T New Delhi.
  2. राष्ट्रीय शिक्षा नीति -2020 शिक्षा मन्त्रालय, भारत सरकार।
  3. मणिः डॉ. वाचस्पति नाथ झा “शिक्षायाः दार्शनिकसामाजिकाधाराः” वर्षम्, 2018, प्रथम संस्करण, पोद्दार पब्लिकेशन, तारा कालोनी, छित्तूपुर, वाराणसी।
  4. मणिः डॉ. वाचस्पति नाथ झा, पाठ्यचर्या विद्यालयश्च, वर्षम्-2016, प्रथम संस्करण, वीर बहादुर पब्लिकेशन, साउथसिटी, रायबरेली रोड, लखनऊ।
  5. वर्मा वैद्यकाश, अधिनीति शास्त्र के मुख्य सिद्धान्त, एलाइड पब्लिशर्स, प्राइवेट लिमिटेड, वर्ष- 1987, प्रथम संस्करण, नईदिल्ली।
  6. शर्मा.आर,ए. मानव मूल्य एवं शिक्षा आर. लाल. बुक डिपो, मेरठ।

Publication Details

Published in : Volume 6 | Issue 3 | May-June 2023
Date of Publication : 2023-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 86-88
Manuscript Number : GISRRJ236312
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

ममता, "प्राच्यमूल्यानि ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 6, Issue 3, pp.86-88, May-June.2023
URL : https://gisrrj.com/GISRRJ236312

Article Preview