मनोवृत्तिप्रपञ्चनम्

Authors(1) :-Dr. Dayananda A R

प्रबन्धेऽस्मिन् मनोवृत्तीनां प्रपञ्चनं योगशास्त्रानुगणं वेदान्तानुगुणं च कृत्तं वर्तते। मनसः वृत्तयः नानाप्रकाराः भवन्ति। तासां विवेकः आधुनिकमनःशास्त्रस्य छात्रेभ्यः यथा सुलभरूपेण अवगमनं भवेत् तथा अत्र प्रयत्नः कृतः वर्तेते। योगशास्त्रोक्तमूढ-क्षिप्त-विक्षिप्त-एकाग्र-निरुद्धचित्तभूमीनां वर्णनम् एतत्कालानुगुणं क्रियते। वेदान्तोक्-कामः सङ्कल्पः विचिकित्सादि मोनोवृत्तयः अत्र विवृताः वर्तन्ते। मनोवृत्तीनाम् अवगमनोत्तरं भगवद्गीतोक्तअधिकारिभेदाः योगशास्त्रोक्त-अधिकारिभेदैः सह तोल्यन्ते। तदनुगुणं कोष्ठकाधारेण विषयाः अत्यन्तं सुललितरूपेण विवृत्ताः वर्तेन्ते।

Authors and Affiliations

Dr. Dayananda A R
Assistant Professor, MIT School of Vedic Sciences, MIT ADT University, Rajbag, Loni kalbhor, Pune, Maharashtra, India

चित्तम्, मनः, बुद्धिः, योगः, अहङ्कारः, साङ्ख्यः, वेदान्तः, एकाग्रम्, मूढम्, क्षिप्तम्, विक्षिप्तम्, निरुद्धम्, मनोवृत्तयः, चित्तमलाः, कामः, सङ्कल्पः, विचिकित्सा, श्रद्धा, अश्रद्धा, ह्रीः, धीः, भीः, धृतिः, अधृतिः

  1. मन एव मनुष्याणां कारणं बन्धमोक्षयोः। बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम्॥ (चाणक्यनीतिः-13,11)
  2. तदैक्षत वहुस्या प्रजायेयेति। तत्तेजोऽसृजत। (छा,उ – 6,2,3)
  3. पञ्चदशी – 1,20
  4. साङ्ख्यकारिका -27
  5. तक्रसङ्ग्रहः- 16
  6. पञ्चदशी -1,20
  7. तर्कसंग्रहः - 34
  8. साङ्ख्यकारिका-24
  9. शारीरकोपनिषत् - 2
  10. बृहदारण्यकोपनिषत् – 1,5,3)
  11. अविद्या-अस्मिता-राग-द्वेषाभिनिवेशाः क्लेशाः। (योगसूत्रम्-2,3)
  12. योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः। (योगसूत्रम्-2,29)
  13. साङ्ख्यकारिका - 46
  14. साङ्ख्यकारिका - 23
  15. साङ्ख्यकारिका -12
  16. साङ्ख्यकारिका - 13
  17. भगवद्गीता – 4,13
  18. निरोध-धर्म-संस्काराः परिणामोऽथजीवनम्। चेष्टाशक्रतिश्च चित्तस्य धर्माः दर्शनवर्जिताः।। (व्यासभाष्यम्-3,15)

Publication Details

Published in : Volume 6 | Issue 3 | May-June 2023
Date of Publication : 2023-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 29-34
Manuscript Number : GISRRJ23635
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

Dr. Dayananda A R, "मनोवृत्तिप्रपञ्चनम्", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 6, Issue 3, pp.29-34, May-June.2023
URL : https://gisrrj.com/GISRRJ23635

Article Preview