पर्यावरणसंरक्षणविषये वैदिकचिन्तनम्

Authors(1) :-खोकनदासः

सर्वं जगत् भवति नाम पर्यावरणाधीनम्। अर्थात् तेजो वायुः जलं, मृत्तिका, मरुः पर्वताः वनानि वृक्षाः जीवा इत्यादीनि तत्त्वानि सम्मिल्य पर्यावरणं निर्मान्ति। अधुना सम्पूर्णविश्वस्य समक्षं याः समस्याः विद्यन्ते तासु पर्यावरणस्य समस्यायाः - स्थानं प्रमुखतमस्ति। अत एव पर्यावरणसमस्यायाः सीमाङ्कनं किं भविष्यति इति विषयः विचारणीयः। अत एव साहित्यशास्त्रे कविकालिदासेन पर्यावरणविषये किं किं चिन्तितम् इति मनसि निभाल्य मया पर्यावरणसंरक्षणविषये वैदिकचिन्तनम् इति शीर्षकमाश्रित्य लेखः विलिखितः।

Authors and Affiliations

खोकनदासः
शोधछात्रः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः

वायुप्रदुषणं तस्य निदानञ्च ,जलप्रदूषणं तस्य निदानञ्च, ध्वनिप्रदूषणं तस्य निदानञ्च, खाद्यप्रदूषणं तस्य निदानम्, पृथिवीप्रदुषणस्य वनस्पतिप्रदुषणस्य च निदानम् इत्यादयः।

  1. ऋग्वेदसंहिता, सम्पा- मोक्षमुलर, चौखम्वा पव्लिकेशन, वाराणसी, 1965 ।
  2. शांखायणशाखिया ऋग्वेदसंहिता, सम्पा- रूपकिशोर शास्त्री, महर्षि सान्दीपनि राष्ट्रिय वेद विद्या प्रतिष्ढानम्, मध्यप्रदेशः, 2012।
  3. वैदिकसंस्कृति, सम्पा- गोविन्द चन्द्र पाण्डे, लोकभारती प्रकाशन, इलाहावाद,2001।
  4. ऋगर्थोद्धारः, सम्पा- वि. रङ्गनाथ-कट्टिः, पूर्णप्रज्ञसंशोधनमन्दिरम्, बेङ्गालुरु, 2006।
  5. ऋग्वेदसंहिता, सम्पा- ड. जियालाल कम्बोज, विद्यानिधि प्रकाशन, दिल्ली, 2004।
  6. ऋग्वेदसंहिता, सम्पा- श्रीमन्मोक्षमुलरभट्टः, कृष्णदास अकादमी, वाराणसी, 1983 ।
  7. ऋक्सूक्तसंग्रहः, सम्पा- डा. हरिदत्त शास्त्री, साहित्य भाण्डार, हरिद्वार, 1992।
  8. ऋकविधानम्, एम. वालाकृष्णरेडि, माट्रुशुनु, अन्ध्रप्रदेशः 2011 ।
  9. वेदसूक्तमीमांसा, डा. गायत्री शुक्ला, प्रभाश्री विश्वभारती प्रकाशन, प्रयागराज,2019। 10. वेदस्वाध्यायप्रदीपिका, सम्पा- महात्मा गोपाल स्वामी सरस्वती, विजयकुमार गोविन्दराम् हासानन्द, दिल्ली 2001।
  10. ऋग्वेद एक सरल परिचयः, डा. भवानीलाल, भारतीय सत्यम् बुक्स दिल्ली, 2007
  11. वैदिकविनयः ,सम्पा- अभयदेव-विद्यालंकारः, संस्कार प्रकाशन,दिल्ली, 2002।
  12. ऋग्वेदसंहिता, सम्पा- विश्वनाथ आहिताग्निः, नागप्रकाशन, दिल्ली, 1661।
  13. अथर्ववेदः,सम्पा- प्रभुदयालु अग्निहोत्री, ईस्टर्न-बुक लिंकस्, दिल्ली, 2005 ।
  14. अथर्वन-कृत्या सूक्त, गृह्यकर्म एवं संस्कार, सम्पा- डा.बलदेव सिंह मेहरा, अभिषेक प्रकाशन, दिल्ली,2003।
  15. अथर्ववेदीय परिवार का सूक्ष्म मनोवैज्ञानिक चित्रण, सम्पा- वीना विश्नोइ, आस्था प्रकाशन,दिल्ली, 2017।
  16. अथर्वाङ्गिरस परम्परा में सांस्कृतिक मूल्य, सम्पा- मोतिलाल पुरोहित, प्रतिभा प्रकाशन, दिल्ली, 1998।
  17. अथर्ववेद एवं स्मार्त संस्कृति, सम्पा- सुदेश गौतम्, प्रतिभा प्रकाशन,दिल्ली 2011।

Publication Details

Published in : Volume 6 | Issue 3 | May-June 2023
Date of Publication : 2023-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 49-54
Manuscript Number : GISRRJ23638
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

खोकनदासः, "पर्यावरणसंरक्षणविषये वैदिकचिन्तनम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 6, Issue 3, pp.49-54, May-June.2023
URL : https://gisrrj.com/GISRRJ23638

Article Preview