कपिलोत्तसांख्येशास्त्रे शब्दस्य योगस्यच स्वरूपकथनम्

Authors(1) :-डॉ. गुरुमध्वातिरूमलाचार्य नवलि

अष्टाङ्गसबीजविष्णुविषयकयोगेन यस्य मनो वर्तते तस्यैव अपरोक्षज्ञानं निश्चयेन भवति, ततः भगवद्भक्तिः भक्त्या अत्यर्थप्रसादः ततः मोक्षः इति। अन्ते यत्करोषीति श्रीकृष्णोक्तदिशा भगवति हरी पत्रमिदं समर्पयामि। परमात्मापरोक्षज्ञानजनकाष्टविधात्मक योगस्य लक्षणकयन समये सबीजत्वं योगस्य विशेषणत्वेन कथितम्। योगस्य बीजत्वं किमिति न ज्ञायते।

Authors and Affiliations

डॉ. गुरुमध्वातिरूमलाचार्य नवलि
संस्कृतविभागाध्यक्षः, नूतन विद्यालय पदवी महाविद्यालयः, कलबुरगि

कपिलः, सांख्यशास्त्रः, शब्दः, योगः, मोक्षः, भगवद्भक्तिः, सूक्ष्मध्वनिः।

  1. भा/तृ/15/6
  2. भा. तू 27/34
  3. भा. तू 27/35
  4. भा. तू 29/2

Publication Details

Published in : Volume 6 | Issue 6 | November-December 2023
Date of Publication : 2023-11-15
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 56-58
Manuscript Number : GISRRJ23669
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. गुरुमध्वातिरूमलाचार्य नवलि, "कपिलोत्तसांख्येशास्त्रे शब्दस्य योगस्यच स्वरूपकथनम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 6, Issue 6, pp.56-58, November-December.2023
URL : https://gisrrj.com/GISRRJ23669

Article Preview