विद्याभारती संस्थया सञ्चालितानां शैक्षिककार्यक्रमाणामध्ययनम्

Authors(1) :-निधीशभूषणपाठकः

शिक्षायाःअर्थः सर्वाङ्गीण विकासः अर्थात् शिक्षा तादृशी एका प्रक्रिया भवति यया मनुष्यस्य जन्मजातशक्तीनां स्वाभाविकः सामञ्जस्यपूर्णविकासश्च प्रस्फुटितः भवति। अपि च तस्य वैयक्तिकतायाः पूर्णविकासः भवति। अपि च वातावरणेन सह सामञ्जस्यं स्थापयितुम् साहाय्यं करोति। तस्य नागरिककर्त्तव्योत्तरदायित्वं निर्वोढुं साहाय्यं करोति। विद्याभारती संस्था औपचारिकानौपचारिक रूपेण बहूनां शैक्षिक कार्यक्रमाणामायोजनं करोति, ते शैक्षिककार्यक्रमाः छात्रान् संस्कृतिं प्रत्यपि प्रेरयन्ति। संस्थायाः चिन्तनमस्ति यत् संस्कृतेः शिक्षायाः (Education for Culture) प्रसारः देशेऽस्मिन् सर्वत्र भवेत् अतः तादृशानां शिक्षाविषयक कार्यक्रमाणां चर्चा शोधपत्रेस्मिन् करिष्यते।

Authors and Affiliations

निधीशभूषणपाठकः
शोधच्छात्र (शिक्षापीठ) श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः, नवदेहली

विद्याभारती संस्था शिक्षा।

  1. रायः, पारसनाथः (1999), अनुसंधान परिचय, लक्ष्मी नारायण अग्रवाल।
  2. शर्मा डा. आर. ए. (2009), शिक्षा अनुसन्धान के मूल तत्व एवं शोध प्रक्रिया, आर. लाल बुक डिपो, मेरठ।
  3. गुप्ता, एस. पी. (2004), अनुसन्धानसंदर्शिका, शारदा पुस्तक भवन, इलाहाबाद।
  4. पाण्डेय के. पी. (2010), शैक्षिक अनुसन्धान, विश्वविद्यालय प्रकाशन, वाराणसी।
  5. Vidyabhartimeerut//x.com
  6. (@Ub-Mahakashal):https://x.com
  7. https://lalitmahajansum.in

Publication Details

Published in : Volume 7 | Issue 2 | March-April 2024
Date of Publication : 2024-04-05
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 47-56
Manuscript Number : GISRRJ247211
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

निधीशभूषणपाठकः, "विद्याभारती संस्थया सञ्चालितानां शैक्षिककार्यक्रमाणामध्ययनम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 7, Issue 2, pp.47-56, March-April.2024
URL : https://gisrrj.com/GISRRJ247211

Article Preview