Manuscript Number : GISRRJ247219
योगशास्त्रदृष्ट्या समाधेः स्वरूपनिर्धारणम्
Authors(1) :-डॉ. सुनील कुमार शर्मा युजिर् योगे धातोः भावे इति सूत्रेण घञ् प्रत्यये योगशब्दः सिद्ध्यति। योगशास्त्रस्य मौलिकग्रन्थः योगसूत्रमस्ति । अस्य प्रवर्तकः पतञ्जलिः सूत्रमिदं चतुर्धा विभजितम्- समाधि-साधना-विभूति-कैवल्यभेदेन । तत्र प्रामुख्येण योगाङ्गानां विवेचनं वर्तते । योगाङ्गेषु समाधेः महत्त्वपूर्णं स्थानं वर्तते । समाधिर्नाम "तदेवार्थमात्रनिर्मासं स्वरूपशून्यमिव समाधिः" इति। तदेव उक्तलक्षणम् ध्यानं यथार्थमात्रनिर्भासम् अर्थाकारसमावेशात् उद्भूतार्थरूपम् अश्रुतम् ज्ञानस्वरूपत्वेन स्वरूपशून्यतामिव आपद्यते सः समाधिरित्युच्यते। एवं च संयगाधीयते एकाग्रीक्रियते यत्र मनः स समाधिः इति। एवं च उक्तलक्षणस्य समाधिरूपो योगाङ्गस्य साङ्गोपाङ्गविवेचनं शोधपत्रेऽस्मिन् वर्तते।
डॉ. सुनील कुमार शर्मा समाधिः, सम्प्रज्ञातः, असम्प्रज्ञातः, योगः, चित्तभूमयः, वितर्कः, विचारः, आनन्दः। Publication Details Published in : Volume 7 | Issue 2 | March-April 2024 Article Preview
सहायकाचार्य:, शिक्षापीठम्, श्रीलालबहादुरशास्त्रीराष्ट्रीयसंस्कृत विश्वविद्यालयः नवदेहली।
Date of Publication : 2024-04-05
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 82-86
Manuscript Number : GISRRJ247219
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ247219