योगशास्त्रदृष्ट्या समाधेः स्वरूपनिर्धारणम्

Authors(1) :-डॉ. सुनील कुमार शर्मा

युजिर् योगे धातोः भावे इति सूत्रेण घञ् प्रत्यये योगशब्दः सिद्ध्यति। योगशास्त्रस्य मौलिकग्रन्थः योगसूत्रमस्ति । अस्य प्रवर्तकः पतञ्जलिः सूत्रमिदं चतुर्धा विभजितम्- समाधि-साधना-विभूति-कैवल्यभेदेन । तत्र प्रामुख्येण योगाङ्गानां विवेचनं वर्तते । योगाङ्गेषु समाधेः महत्त्वपूर्णं स्थानं वर्तते । समाधिर्नाम "तदेवार्थमात्रनिर्मासं स्वरूपशून्यमिव समाधिः" इति। तदेव उक्तलक्षणम् ध्यानं यथार्थमात्रनिर्भासम् अर्थाकारसमावेशात् उद्भूतार्थरूपम् अश्रुतम् ज्ञानस्वरूपत्वेन स्वरूपशून्यतामिव आपद्यते सः समाधिरित्युच्यते। एवं च संयगाधीयते एकाग्रीक्रियते यत्र मनः स समाधिः इति। एवं च उक्तलक्षणस्य समाधिरूपो योगाङ्गस्य साङ्गोपाङ्गविवेचनं शोधपत्रेऽस्मिन् वर्तते।

Authors and Affiliations

डॉ. सुनील कुमार शर्मा
सहायकाचार्य:, शिक्षापीठम्, श्रीलालबहादुरशास्त्रीराष्ट्रीयसंस्कृत विश्वविद्यालयः नवदेहली।

समाधिः, सम्प्रज्ञातः, असम्प्रज्ञातः, योगः, चित्तभूमयः, वितर्कः, विचारः, आनन्दः।

  1. योगसूत्रम्, महर्षि पतञ्जलिः, चौखम्बा संस्कृत भवन, वाराणसी, संवत्-2001
  2. पातञ्जलयोगदर्शनम्, पूर्णचन्द्र शर्मा, कलकता, संस्करण 1818
  3. पातञ्जलयोगदर्शनं व्यासभाष्यसहितम्, दर्शन योग महाविद्यालय, गुजरात, दिसम्बर 2014
  4. योगवेदान्तकौस्तुभः, आचार्य दिगम्बर महापात्र, उमेशचन्द्र महापात्र, श्री गुरु गौराङ्ग प्रेस, भुवनेश्वर, 2007
  5. योगप्रदीपिका, भावा गणेशः, चौखम्बा संस्कृत भवन, वाराणसी, संवत्-2001
  6. राजमार्तण्ड, भोजराज, चौखम्बा संस्कृत भवन, वाराणसी, संवत्-2001
  7. उपनिषद् ग्रन्थावली (प्रथम भाग), स्वामी गम्भीरानन्द, उद्बोधन कार्यालय, कलकता, तृतीय संस्करण, 2017
  8. श्रीभाष्यम्, श्रीभगवद्रामानुज, उभयवेदान्त ग्रन्थमाला, चेन्नै, संवत्-1997
  9. गीताभाष्यम्, श्रीभगवद्रामानुज, उभयवेदान्त ग्रन्थमाला, चेन्नै, संवत्- 2000

Publication Details

Published in : Volume 7 | Issue 2 | March-April 2024
Date of Publication : 2024-04-05
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 82-86
Manuscript Number : GISRRJ247219
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. सुनील कुमार शर्मा, "योगशास्त्रदृष्ट्या समाधेः स्वरूपनिर्धारणम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 7, Issue 2, pp.82-86, March-April.2024
URL : https://gisrrj.com/GISRRJ247219

Article Preview