व्यक्तित्वस्य समायोजनपक्षे कुण्डायाः दुःपरिणामः एकम् अध्ययनम्

Authors(1) :-ज्योति नाथ

अनुकूलनं सर्वेषु व्यक्तित्वेषु महत्त्वपूर्णं प्रभावशालीं च व्यक्तित्वं भवति।समाजस्य जीवनं स्वकीयं सफलतां प्राप्तुं च सर्वेषां जनानां विविधसमस्यानां कष्टानां च मध्ये गन्तुं भवति। अनेके जनाः अस्मिन् समस्यायां पतन्ति, सफलतां प्राप्तुं न शक्नुवन्ति, बहवः तु शक्नुवन्ति । ये समस्यानां समाधानार्थं स्वपरिवर्तनं कर्तुं शक्नुवन्ति ते एव समाजस्य सफलतां प्राप्तुं शक्नुवन्ति। समयो व्यक्तित्वे कुण्डस्य स्थानं नास्ति। कुण्डव्यक्तित्वयुक्तः व्यक्तिः सुसमायोजितस्य व्यक्तित्वं कदापि प्रभावितुं न शक्नोति । समाजे स्वस्य पोषणार्थं स्वस्य परिवर्तनं कर्तव्यमिति वक्तुं शक्यते । कुण्डः कदापि स्वस्य आत्मनः आत्मसातव्यक्तित्वे प्रभावं कर्तुं न शक्नोति, परन्तु कुण्डः आत्मसातव्यक्तित्वे प्रभावं करोति ।

Authors and Affiliations

ज्योति नाथ
शोधः कर्त्री, श्री लाल बहादुर शास्त्री राष्ट्रीय संस्कृत विद्यापीठ, न्यू दिल्ली

व्यक्तित्वम्, समयोजनम्, कुण्ठा।

  1. आग्रयआल, जे.(2014).एसेन्सियालस् अफ् एडउकएशन्यआल साइकोलजि.दिल्ली: विकास पब्लिशिंग हाउस प्राइवेट लिमिटेड.
  2. घोस,ए.(2001). शिक्षाश्रयी मनोविज्ञान.कलकाता:सोमा वुक एजेन्सी.
  3. चक्रवर्त्ती,पि.(2008). शिक्षा मनोविज्ञानेर रुपरेखा.कलकाता: पब्लिशिंग हाउस.
  4. दउत्त,एस.(2007). एजुकेशनल साइकोलॉजी कोलकाता न्यू सेंट्रल बुक एजेंसी प्राइवेट लिमिटेड.
  5. पाठक,आर.,पाण्डेय भारद्वाज,ए.(2014).शिक्षा मनोविज्ञान के आधार.नई दिल्ली: कनिष्क पब्लिशर्स डिस्ट्रीब्यूटर्स.
  6. पूथि,आर.(2004). एजुकेशन साइकोलॉजी. न्यू दिल्ली: डिस्कवरी पब्लिशिंग हाउस.
  7. पाल,देवाशिस.(2014).शैशव काल एवं वृद्धि.कलकाता:रीता पाव्लिकेशन.
  8. राय,एस्.(2014). शिक्षा मनओवइद्यआ.कोलकाता: सोमा लुक् एजन्सी.
  9. मंगल,एस.(2020).शिक्षा मनोविज्ञान.दिल्ली:पि.एईच. आई लारनिं प्राईभेट लिमिटेड.
  10. मिश्र,एम.(2011).शैक्षिक मनोविज्ञान.नई दिल्ली:अर्जुन पाब्लिशिंग हाऊस.
  11. सरकार ,वि.(2005). शिक्षार्थी ओ शिक्षण मनोविद.कोलकाता: अहेली पब्लिशर्स.
  12. सुल्लैमान,एम.(2014).उच्चतर शिक्षा मनोविज्ञान.दिल्ली:मोतीलाल वनारसीदास.
  13. Retrieved from https://mhanational.org/18-ways-cope-frustration
  14. Retrieved from https://www.studyjunoon.com/2020/03/07/meaning-definition-and-characteristics-of-adjustment/
  15. Retrieved from https://mycoaching.in/samayojan
  16. Retrieved from https://www.ncbi.nlm.nih.gov/pmc/articles/PMC3830173/

Publication Details

Published in : Volume 7 | Issue 2 | March-April 2024
Date of Publication : 2024-04-05
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 13-19
Manuscript Number : GISRRJ24724
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

ज्योति नाथ, "व्यक्तित्वस्य समायोजनपक्षे कुण्डायाः दुःपरिणामः एकम् अध्ययनम्", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 7, Issue 2, pp.13-19, March-April.2024
URL : https://gisrrj.com/GISRRJ24724

Article Preview