पाठ्यचर्यायाः समस्याः

Authors(1) :-जयपालः

पाठ्यचर्या छात्राणां ज्ञानवर्धनार्थं नियोजितानां सर्वासां दशानां, तामिः सम्बद्धकारकाणां सैद्धान्तिकाधारः व्यावहारिकाधारश्च प्रस्तौति। तस्यां ये अनुभवाः समादृयन्ते, तेषामनुप्रयोगः विद्यालये शिक्षायाः लक्ष्यानां प्राप्यर्थं प्रयुज्यते। पाठ्यवस्तुनाऽपेक्षया पाठ्यक्रमः एवञ्च पाठ्यक्रमापेक्षया पाठ्यचर्या विस्तृता भवति। अस्याः पाठ्यचर्यायाः याः समस्याः वत्र्तमाने दृश्यमानाः सन्ति। तासां विषये शोधलेखोऽयमुपयुक्त इति कथयितुं शक्यते। मानवविकासस्य यानि साधनानि अर्वाचीनेऽस्मिन् काले विद्यमानानि सन्ति, तेषु साधनेषु शिक्षाऽन्यतमां वर्ततेति सर्वैः स्वीक्रियन्ते। अस्याः याः प्रक्रियाः सन्ति ताः सर्वाः प्रक्रियाः गत्यात्मिकाः निरन्तराश्च वर्तन्ते। अस्यां खलु प्रक्रियायां देशकालस्यानुगुणं कालक्रमेण यदा-कदा अध्यापकेषु छात्रेषु विषयवस्तुषु वा शिक्षणोद्देश्येषु महत्त्वं प्रदीयते।

Authors and Affiliations

जयपालः
शोधच्छात्रः, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः, नवदेहली, भारत।

  1. शर्मा डॉ. आर.ए, शिक्षा अनुसन्धान, आर.लाल बुक डिपो मेरठ, वर्ष- 1992-93.
  2. झा ‘मणिः’ डॉ. वाचस्पतिनाथः पाठ्यचर्या विद्यालयश्च, वीर बहादुर पब्लिकेशन, साउथ सीटी, राय बरेली रोड, लखनऊ-226025, वर्ष-2016, संस्करण-प्रथम।
  3. वर्मा डेंकेश्वर प्रसाद, ज्ञान पाठ्यचर्या व शिक्षण शास्त्र प्रथम वर्ष, राज्यशैक्षिक अनुसन्धान परिषद्, रायपुर, छत्तीसगढ़, वर्ष- 2021
  4. झा ‘मणिः, डॉ. वाचस्पतिनाथः, शिक्षामञ्जुषा, ‘द्वितीयवर्षः पोद्दार पब्लिकेशन, तारानगर कालोनी, छित्तूपुर, बी.एच्.यू. वाराणसी- 221005, वर्ष- 2019, संस्करण प्रथम।
  5. ज्ञान एवं पाठ्यचर्या-शिक्षकशिक्षा विभाग, शिक्षाशास्त्र विद्याशांखा, उत्तराखण्ड मुक्त विश्वविद्यालय, हलद्वानी, उत्तराखण्ड।

Publication Details

Published in : Volume 4 | Issue 6 | November-December 2021
Date of Publication : 2021-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 88-91
Manuscript Number : GISRRJ322534
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

जयपालः, "पाठ्यचर्यायाः समस्याः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 6, pp.88-91, November-December.2021
URL : https://gisrrj.com/GISRRJ322534

Article Preview